A 971-2 Tantrasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 971/2
Title: Tantrasāra
Dimensions: 29 x 11.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/254
Remarks: b Kṛṣṇānanda; A 159/3


Reel No. A 971-2 Inventory No. 75397

Title Tantrasāra

Author Kṛṣṇānanda

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols. up to 43v

Size 29.0 x 11.5 cm

Folios 42

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/254

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya || ||

natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ |

guruṃ ca jñānadātāraṃ kṛṣṇānandena dhīmatā ||

tat tadgranthagatādvākyān nānārthaṃ (!) prati(2)pādyate |

saukryyārthaṃ ca saṃkṣepā (!)  taṃtrasāraḥ pratanyate ||

ucyate prathamaṃ taṃtralakṣaṇaṃ guruśiṣyayoḥ ||

śāṃtodātaḥ (!) kulīnaś ca vinī(3)taḥ śuddhaveśavān |

śuddhācāraḥ pratiṣṭhaś ca śucir dakṣaḥ subuddhimān ||

āśramī dhyānaniśṭhaś ca maṃtrataṃtraviśāradaḥ

nigrahā ʼnu(4)grahe śatko gurur ity abhidhīyate || (fol. 1v1–4)

End

iti vacanā (!) madhuparkaviṣayam i(6)daṃ

svadhāmaṃtreṇa vadane dadyād ācamanīyakaṃ | 

svadhānūnā tataḥ kuryyāt madhuparkaṃ mukhāṃbuje |

tenaiva manu(7)nā kuryād adbhir ācamanīyakaṃ | 

tathā

varuṇena ca maṃtreṇa dadyād ācamanīyakaṃ |

vamiti (!) vadaṃti maithi- /// (fol. 43v5–7)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 971/2

Date of Filming 23-12-1984

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3 two exposures of fols.2v–3r, 6v–7r, 26v–27r

Catalogued by MS

Date 27-11-2006

Bibliography