A 971-2 Tantrasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 971/2
Title: Tantrasāra
Dimensions: 29 x 11.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/254
Remarks: b Kṛṣṇānanda; A 159/3
Reel No. A 971-2 Inventory No. 75397
Title Tantrasāra
Author Kṛṣṇānanda
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available fols. up to 43v
Size 29.0 x 11.5 cm
Folios 42
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/254
Manuscript Features
Excerpts
Beginning
oṃ namo gaṇeśāya || ||
natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ |
guruṃ ca jñānadātāraṃ kṛṣṇānandena dhīmatā ||
tat tadgranthagatādvākyān nānārthaṃ (!) prati(2)pādyate |
saukryyārthaṃ ca saṃkṣepā (!) taṃtrasāraḥ pratanyate ||
ucyate prathamaṃ taṃtralakṣaṇaṃ guruśiṣyayoḥ ||
śāṃtodātaḥ (!) kulīnaś ca vinī(3)taḥ śuddhaveśavān |
śuddhācāraḥ pratiṣṭhaś ca śucir dakṣaḥ subuddhimān ||
āśramī dhyānaniśṭhaś ca maṃtrataṃtraviśāradaḥ
nigrahā ʼnu(4)grahe śatko gurur ity abhidhīyate || (fol. 1v1–4)
End
iti vacanā (!) madhuparkaviṣayam i(6)daṃ
svadhāmaṃtreṇa vadane dadyād ācamanīyakaṃ |
svadhānūnā tataḥ kuryyāt madhuparkaṃ mukhāṃbuje |
tenaiva manu(7)nā kuryād adbhir ācamanīyakaṃ |
tathā
varuṇena ca maṃtreṇa dadyād ācamanīyakaṃ |
vamiti (!) vadaṃti maithi- /// (fol. 43v5–7)
=== Colophon === (fol. )
Microfilm Details
Reel No. A 971/2
Date of Filming 23-12-1984
Exposures 48
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3 two exposures of fols.2v–3r, 6v–7r, 26v–27r
Catalogued by MS
Date 27-11-2006
Bibliography